Śabdabhedaprakāśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

atha śabdabhedaprakāśaḥ 

prabodhamādhātumaśābdikānāṁ kṛpāmupetyāpi satāṁ kavīnām | 

kṛto mayā rūpamavāpya śabdabhedaprakāśo'khilavākpayodheḥ | | 1 | | 

prāyo bhavedyaḥ pracuraḥ prayogaḥ prāmāṇikodāharaṇapratītaḥ | 

rūpādibhedeṣu vilakṣaṇeṣu vicakṣaṇo niścinuyāttameva | | 2 | | 

kvacinmātrākṛto bhedaḥ kvacidvarṇakṛto'tra ca | 

kvacidarthāntarollekhācchabdānāṁ rūditaḥ kvacit | | 3 | | 

jāgati yasyaiṣa manaḥ saroje sa eva śabdārthavivartaneśaḥ | 

nijaprayogāpitakāmacāraḥ paraprayogaprasarārgalaśca | | 4 | | 

vidyādagāramāgāramapagāmāpagāmapi | 

arātimārātimatho ama āmaśca kīrtitaḥ | | 5 | | 


bhavedamarṣa āmarṣopyañkuro'ṅkūra eva ca | 

antarikṣamantarīkṣamagastyo'gastirityapi | 

aṭarūpa āṭarūṣo'vaśyo'vaśyāya ityapi | | 6 | | 


pratiśyāyaḥ pratiśyāvo bhālūko bhalluko'pi ca | 

jambūkaṁ jambūkaṁ prāhuḥ śambūkamapi śambukam | | 7 | | 


jatukā syājjatūkāpi masuraḥ syānmasūravat | 

vāstukaṁ cāpi vāstūkaṁ devakī daivakīti ca | | 8 | | 


jyotiṣaṁ jyautiṣaṁ cāpi ṣṭhevanaṁ ṣṭhīvanaṁ yathā | 

sutrāmāpi ca sūtrāmā hanūmān hanumānapi | | 9 | | 


uṣaṇaṁ syādūṣaṇaṁ ca bhaveduṣaramūṣaram | 

hārīto hārito'pi syānmunipakṣiviśeṣayoḥ | | 10 | | 


tuvarastūvare ca syātkuvaraḥ kūvare'pi ca | 

uttame'nuttamaṁ ca syādāhataṁ syādanāhatam | | 11 | | 


udāre cānudāraḥ syādudagre'pyanudagravat | 

bandhūraṁ bandhuraṁ ca syādūrīkṛtamurīkṛtam | | 12 | | 


vālhīkaṁ vālhikaṁ cāpi gāṇḍīvo gāṇḍivo'pi ca | 

uṣāpyūṣā nanandā ca nanāndā ca prakīrtitā | | 13 | | 


hrīvere hiriveraṁ ca cikūre cikuro'pi ca | 

caṇḍālo'pi ca caṇḍālo vadanyo'pi vadānyavat | | 14 | | 


hālāhalaṁ hālahalaṁ vadantyapi halāhalam | 

ḍāhālaṁ ca ḍahālaṁ ca ḍāhalaṁ ca pracakṣate | | 15 | | 


koṅkāṇaḥ koṅkaṇaścāpi śyāmākaḥ śyāmako'pi ca | 

sahācaraḥ sahacaraḥ sfaṭikaṁ sfāṭikaṁ tathā | | 16 | | 


gandharbo'pi ca gāndharbaścamaraṁ cāmare'pi ca | 

coraścauraścaṭuścāṭuścelaṁ cailaṁ camuścamūḥ | | 17 | | 


cañcuścañcūstalastālaḥ śyāmalaḥ śāmalo'pi ca | 

mahilāyāṁ mahelādyaṁ vidagdhe cchekilo'pi ca | | 18 | | 


guggulau guggulo'pi syāddhiṅgulau cāpi hiṅgulam | 

mandire mandirā'pi syādvīrye vīryā'pi kathyate | | 19 | | 


dhanyākamapi dhānyākaṁ yutakaṁ yautakaṁ yathā  |

kavāṭaṁ ca kapāṭaṁ ca kavilaṁ kapilaṁ matam | | 20 ||


karavālaḥ  karapālo vanīyakavanīpakau | 

pārāvataḥ pārapato javā syājjapayā saha | | 21 | | 


jaṭāyuṣā jaṭāyuṁ ca vidyādāyuṁ tathā''yuṣā | 

sāyaṁ sāyo bhavetkoṣaḥ kośaḥ ṣaṇdaśca śaṇdavat | | 22 | | 


taviśaṁ taviṣaṁ cāpi musalo muśalo'pi ca | 

veśo veṣaśca kathitaḥ syāddhuso'pi buṣo'pi ca | | 23 | | 


syāttanustanuṣā sārddha dhanunā ca dhanurviduḥ | 

śūkaraḥ sūkaro'pi syācchṛgālaśca sṛgālavat | | 24 | | 


sūraḥ sśūraśca taraṇau kalasaḥ kalaśo'pi ca | 

sunāsīraḥ śunāśīro nārāyaṇanarāyaṇau | | 25 | | 


jāmbavān jāmbavo'pi syāllakṣmaṇo lakṣaṇo'pi ca | 

saṁstaraḥ srastaro'pi syāccaritraṁ caritaṁ tathā | | 26 | | 


pārataṁ pāradaṁ vāsro vāsaraḥ kṛmivatkrimiḥ | 

tṛfalā trifalā cāpi tṛṇatā triṇatā'pi ca | | 27 | | 


bhavedṛṣṭistathā riṣṭiḥ priyālaḥ syātpiyālavat | 

kaṇāṭīnaḥ kalāṭīno vātiko vātigo'pi ca | | 28 | | 


mihiro mahiro'pi syānmukuro makuro'pi ca | 

mukulaṁ makulaṁ cāpi mukuṭaṁ makuṭaṁ viduḥ | | 29 | | 


mukutiṁ makutiṁ cāpi calukaṁ culukaṁ yathā | 

karañjaḥ karajo'pi syātparetaḥ pretavanmataḥ | | 30 | | 


kirmiro'pi ca kirmoro hayanaṁ hāyanaṁ samam | 

śauṭīryamapi śauṭīraṁ jyaiṣṭhe jyeṣṭho'pi dṛśyate | | 31 | | 


śuṣke'pi vānaṁ vātaṁ ca udake syāddakaṁ matam | 

kuṣṭhabhede śatarūṣī śatārūśca nigadyate | | 32 | | 


dreṣkadrekvāṇadṛkvāṇā bhavantyapi dṛkāṇavat | 

patraṅgamapi patrāṅge kuddālaṁ ca kudālavat | | 33 | | 


māriṣaṁ mārūṣaṁ śāke plīharoge plihā'pi ca | 

felī felistathocchiṣṭe kākiṇyāṁ kākinīti ca | | 34 | | 


saudāmanī ca saudāmnī saudāminyapi ceṣyate | 

jaraṭhe jaṭharo'pi syānnimeṣo nimiṣo'pi ca | | 35 | | 


buko bakaśca kusume madano mavano drume | 

āragvadhāragavadhau khurakakṣurakāvapi | | 36 | | 


vṛṣṇiḥ pṛśniśca sarayuḥ sarayūśca nigadyate | 

nīlaṅgurapi nīlāṅgurīśvarī ceśvarā'pi ca | | 37 | | 


tāpiñchamapi tāpicchaṁ tripuṣaṁ trapuṣaṁ tathā | 

ḍiṇḍīro'pi ca hiṇḍīraḥ paraśuḥ parśunā saha | | 38 | | 


bālikā bālukā cāpi dordoṣā'pi bhujā bhujaḥ | 

bāhurbāhā tviṣistviṭ ca sandhyā syātsandhivatpunaḥ | | 39 | | 


bhaginīmapi bhagnīṁ ca zhillarīṁ zhallarīṁ viduḥ | 

retaṁ ca retasā sārddhamedhamāhustathaidhasā | | 40 | | 


saṁvananaṁ saṁvadanaṁ tarūṇī talunīti ca | 

pramadāvanaṁ pramadavanaṁ ca parikīrtitam | | 41 | | 


kharūlī syāttu khuralī vajraṁ vajrāśanistathā | 

śilamuñchaṁ śiloñchaṁ ca bhaveduñchaśilaṁ tathā | | 42 | | 


dharitrī dhārayitrī ca mahiṣī māhiṣīti ca | 

vāsudevo'pi vāsuḥ syādvāmadevo'pi vāmavat | | 43 | | 


āśīrāśyahidaṁṣṭrāyāṁ lakṣmīrlakṣī haristriyām | 

rūvako rūvakaḥ proktāvurūvūko'pi tādṛśe | | 44 | | 


kumudaṁ ca kumuccāpi yoṣitā yoṣidityapi | 

śaradbhaveccharadayā prāvṛṭ prāvṛṣayā saha | | 45 | | 


nabhaṁ tu nabhasā sārddha tapaṁ tu tapasā saha | 

sahaṁ ca sahasā sārddha mahaṁ ca mahasā dyutau | | 46 | | 


tamena ca tamaḥ proktaṁ rajenā'pi rajaḥ samas | 

śābdikaistu jalokābhiḥ kathitāśca jalaukasaḥ | | 47 | | 


divaṁ proktaṁ divā tulyaṁ parṣatpariṣadā saha | 

varṣāḥ syurvariṣābhiśca harṣo'pi hariṣeṇa ca | | 48 | |


sarṣapaḥ sariṣapaśca karṣaḥ syātkariṣeṇa ca | 

mārṣo māriṣa ityuktaḥ sparśo'pi spariśo yathā | | 49 | | 


evamanye'pi vārhādāvūṣmavarṇāḥ prayogataḥ | 

mūrdhnirefā vikalpante chandobhaṅgabhayādinā | | 50 | | 


dakṣiṇasyāmapācyeva prāyaṁ tvanaśane viduḥ |

chandāvabhiprāyavaśau kalajñaḥ syātkalāvidi | | 51 | | 


samūhārthasya jātasya cavargāditvamīritam | 

antasthīyayakāratvaṁ yavasasya tu kathyate | | 52 | | 


tantuvāyasya vāye'pi tantrāditvaṁ ca dṛśyate | 

turyasvarādirīrbārūḥ karkaṭyāṁ kathyate budhaiḥ | | 53 | | 


hrasvādirartiḥ pīḍāyāṁ dhanuṣkoṭayāmapīṣyate | 

etau madhyatavargīyau vaidūryamaṇiśadbalau | | 54 | | 


tavargamadhyo rātrau ca jambāle ca niṣadvaraḥ | 

cullyāmutpūrvakaṁ dhmānaṁ dhānaṁ hānaṁ ca kathyate | | 55 | | 


tālavyamadhyo viśada ūrddhaśabdo vakāravān | 

yavānī syādvamadhyaiva śrāvaṇo māsi madhyavaḥ | | 56 | | 


śafe khuraḥ kavargīyaḥ kṣakāraśca kṣuraprake | 

nāpitasyopakaraṇe kaṣasaṁyoga iṣyate | | 57 | | 


avyayānavyayaṁ doṣāśabdaṁ rātrau pracakṣate | 

kanyākubjaṁ kānyakubjaṁ koṣalottarakośalā | | 58 | | 


vārāṇasītyapi proktā tathā vāṇārasīti ca | 

tāmaliptā dāmaliptā taṅko'thātaṅka ityapi | | 59 | | 


nandī nandiśca patrī ca patriḥ syādvasnasā snasā | 

yamalaṁ yāmalaṁ dvandve samau khaṇḍilakhantiḍau | | 60 | | 


janitrī janayitrī ca kafoṇiḥ kafaṇistathā | 

vālmiko'pi ca vālmīko bālī bāliśca kathyate | | 61 | | 


sumena sārdhaṁ kusumaṁ marando makarandavat | 

ahituṇḍikamityāhustathā syādāhituṇḍikam | | 62 | | 


vidyādaṇḍīramāṇḍīramaṇiḥ syādāṇivatpunaḥ | 

āmaṇḍamaṇḍāveraṇḍe priyakaṭhepyāsano'sanaḥ | | 63 | | 


apiśalirmunerbhede bhavedāpiśalistathā | 

candrabhāgā candrabhāgī khanau khānirapi smṛtā | | 64 | | 


gonāsagonasau sarpe fālgunaḥ falguno'rjune | 

syāttarjanyā yute'ṅguṣṭhe prādeśo'pi pradeśavat | | 65 | | 


gaje mataṅgamātaṅgau nāge kālīyakāliyau | 

rohītake rohitako'pyūṣaramuṣaraṁ matam | | 66 | | 


iṣīkā syādīṣīkāpi vānāyujavanāyujau |

guvāko'pi ca gūvākaḥ kucakūcau stane bhavet | | 67 | | 


kukare ca kuṇiḥ kūṇirnākau kulakakūlakau | 

paugaṇḍaḥ syādapogaṇḍa ulūtaḥ syādalūtavat | | 68  | | 


kākācike kākaciko bhavedṛśyastu riṣyavat | 

vātūlo vātulo'pi syātkaikeyī kekayītyapi | | 69 | | 


viriñciśca vira ( ri ) ñco'pi brahyaṇyapi viriñcanaḥ | 

varūdo vārūdo'pi syādvikkapikkau gajārbhake | | 70 | | 


karkareṭuḥ kareṭuḥ syātkurkuraḥ kukkuro'pi ca | 

ambarīṣaṁ cāmbarīṣamutpale kuvalaṁ kuvam | | 71 | | 


kumārile kumāriśca mathimanthau mathe'pi ca | 

vajrā vajrī snuhībhārgyorvaralā varaṭā'pi ca | | 72 | | 


kaiṭabhā kaiṭabhīśvaryā kandaryā kandarā'pi ca | 

bhidirbhedaśca kuliśe vātirvāte kuṭe kuṭiḥ | | 73 | | 


kare karirjaṭāyāṁ syājjaṭiḥ śilyāṁ śilā'pi ca | 

pulinde syātpulindro'pi niṣādaśca niṣādini | | 74 | | 


yatiśca yatini proktaḥ sṛkviṇyāṁ sṛkvi sṛkva ca | 

vahitaṁ ca vahitraṁ ca nicule hijjalejjalau | | 75 | | 


vikhurvikhastathā vigro nāsāyā vigamāditi | 

amatiścāmatiḥ kāle rajanyāṁ ca tamā tamī | | 76 | | 


viśvapsaścāpi viśvapsā sidhmā sidhma ca kathyate | 

syāddhṛkkā bukkayā sākaṁ dharme dharmaṁ ca kīrtitam | | 77 | | 


ūṣmayā sārddhamūṣmā'pi majjokto majjayā saha | 

śepaśefau ca śevaśca śefaṁ proktaṁ ca śefasā | | 78 | | 


prāpunnāṭakamathāhuḥ prapunnāṭe prapunnaṭam | 

araraṁ cārariścāpi kapāṭe syātkavāṭavat | | 79 | | 


bhallo bhalliśca bāṇe syāddale pātraṁ ca patravat | 

īrmamīrmā vraṇe'pi syānnirzhare'pi zharo zhariḥ | | 80 | | 


bhavedamātye'pyāmātyaḥ pīnasaṁ syādapīnase | 

anvāsanaṁ samuddiṣṭaṁ tathā syādanuvāsanam | | 81 | | 


yūṣaśca yabhanaṁ yātu yakārādvayavanmatam | 

parūṇā ca parūrgranthau kāśmīrī kāsmirīti ca | | 82 | | 


mātuluṅge mātuliṅgaḥ kadalyāṁ kadalo'pi ca | 

parūṣakaṁ fale proktaṁ purūṣaṁ parūṣaṁ tathā | | 83 | | 


nāraṅge nāgaraṅgo'pi syādvise'pi visaṇḍakam | 

vārtākurapi vārtāke vṛntāko'pi ca dṛśyate | | 84 | | 


kisalaṁ syātkisalaye gutse guccho guluñchavat | 

amlātake syādamlātamamilātakamityapi | | 85 | | 


jambīre'pi ca jāmbīro jūrṇāyāṁ jūrṇirityapi | 

tittirau tittiro'pi syātpīlakaḥ syātpipīlake | | 86 | | 


godā godāvarīnadyāṁ mathurā madhurāpuri | 

kavikaṁ kavikāyāṁ ca syād gavedhau gavedhukā | | 87 | | 


mañjūṣāyāṁ ca piṭakaḥ peṭā peṭaka ityapi | 

pādātau ca padātiḥ syātpādātaśca padātikaḥ | | 88 | | 


pādatrāṇe tu pannadhrī bhavetpraṇihitā'pi ca | 

jalāyukā jalaukāyāṁ gairike ca gaverūkam | | 89 | | 


nāsikāyāṁ ca nakraḥ syādvakre vaṅko'pyudāhṛtaḥ | 

saraṇī ca prasāraṇyāṁ muṣke syātfalakaṁ falam | | 90 | | 


bhaveddādā'pi daṁṣṭrāyāṁ śālmalyāṁ śalmalīti ca | 

vadhvāṁ ca bandhukāpi syādañjanyāmaṅganā'pi ca | | 91 | | 


hrasvāntā syādalābūśca dīrghādiśca pratīyate | 

ūrṇanābha idantaśca kikīdiviḥ kikīdive | | 92 | | 


kareṭau karaṭuścāpi dūtyāṁ dūtirapi smṛtā | 

syānnicole niculakaṁ syādasiknyāmasiknikā | | 93 | | 


jīvañjīve jīvajīvaścālanyāmapi cālanam | 

syūte syūnaṁ tathā syonamabhyuṣe'bhyuṣa ityapi | | 94 | | 


karambo miśrite vānto bhāntastu dadhisaktuṣu | 

āmīkṣā hrasvamadhyā'pi madhyokāraṁ ca yautakam | | 95 | | 


dhuvitraṁ nirūkārañca syādṛṣau riṣirityapi | 

iriṇaṁ syācca dīrghādi kṛṣake kṛṣiko'pi ca | | 96 | | 


tālavyadantyayorūkte sarvalā sarvalīti ca | 

tālavyadvayamadhyo'sāvāśuśukṣaṇiriṣyate | | 97 | | 


viṣṇau dāśārhaśabdasya madhyatālavyatā matā | 

tālavyāntaśca koṭīśaḥ prāśastālavyadantyayoḥ | | 98 | | 


dantyopāntaṁ tu karpāsamāhānasamalīmasam | 

kāñjikādau ca kulmāṣo dantyopānto'pi kīrtyate | | 99 | | 


ādidantyaṁ tu suṣavīsambākṛtasamūrū ca | 

kusīdaṁ ca kusūlaṁ ca madhyadantyamudīritam | | 100 | | 


pārāvāraḥ pamadhyo'pi sopānaṁ dantyamādi tu | 

viśvastā syādvamadhyaiva na viśastetyudāhṛtā | | 101 | | 


syātkavargadvitīyādikṣāntādirapi khullakaḥ | 

syātpavargadvitīyādiḥ faṇāyāṁ tu faṭā'pi ca | | 102 | | 


trayodaśasvarādyaṁ tu śobhāñjanamudāhṛtam | 

tanūnapāttakārānto na tavargatṛtīyabhāk | | 103 | | 


tavargapañcamopāntamaṅganaṁ kevalaṁ punaḥ | 

hāhāśabdastu sānto'pi kathito divyagāyanne | | 104 | | 


catuḥśāle cavargīyamadhyaṁ sañjavanaṁ viduḥ | 

pavargamadhyasāntaśca refaḥ syādadhamārthakaḥ | | 105 | | 


antasthamadhyaṁ vaiyātyaṁ vemni vemaśca vemakam | 

kamane kāmano'pi syāddīrghādiḥ kūkudaḥ smṛtaḥ | | 106 | | 


prabhāyāmapi bhāḥśabdaḥ sāntaḥ puṁliṅga eva ca | 

eḍamūke'neḍamūkaḥ śūrmyā śūrmirapi smṛtā | | 107 | | 


eḍūkaṁ hrasvamadhyaṁ ca hrasvāntā ca padavyapi | 

śaibale syācca śaibālaṁ śebalaṁ śībalaṁ yathā | | 108 | | 


tūṇā tūṇī ca tūṇīre marīcaṁ marice'pi ca | 

citre'pi citralo'pi syāccintāyāṁ cintiyā'pi ca | | 109 | | 


chandasi syādanaḍvāhī bhāṣāyāmanaḍuhyapi | 

madhyekāro'pi cipiṭo hrasvādiścoraṇo'pyavau | | 110 | | 


uttamāyāṁ gavi prāhurikārādiśca naicikī | 

sācyarthe sācirapyukto bhūtārthe ca tathāstathā | | 111 | | 


cavargādirapi proktā yāmiḥ svasṛkulastriyoḥ | 

vātāsaho vātasaho vātūle syādidaṁ dvayam | | 112 | | 


apsaraḥ svapsarāḥ proktāḥ sumanāḥ sumanaḥ su ca | 

barbarī barbarā śāke vitunnaṁ suniṣaṇṇakam ( ? ) | | 113 | | 


tandrīstandriśca tandrāyāṁ kuraṅge ca kuraṅgamaḥ | 

pṛthagacchaśca bhallaśca bhālūke'pyacchabhallavat | | 114 | | 


jalāyuke jalaukaṁ ca jalokaṁ ca jalūkavat | 

ghoṣake śambuko'pi syād budhne bradhnaśca dṛśyate | | 115 | | 


laṅgūlamapi lāṅgūlaṁ bhambharā bhambharālyapi | 

tvaci tvacaḥ kiro'pi syākirau proktaḥ pathaḥ pathi | | 116 | | 


ajagāvājagāvaṁ ca bhavedājigavaṁ tathā | 

pināke'jagavaṁ cātha saihikeye tamastamāḥ | | 117 | | 


culukī culupī ca syādulūpī śiśumārake | 

agādhe'sthāghamasthāgamasthāyaṁ ca prayujyate | | 118 | | 


syānmadhyoṣmacaturthatvamaṁhaso raṁhasastathā | 

cihne lalāmaśabdo'pi syādadantaśca puṁsi ca | | 119 | | 


draviḍaḥ syānmamadhyo'pi kāfalañcāpi kaṭfale | 

vrīḍāyāñca bhavedvīḍo lajjāmātre'pyapatrapā | | 120 | | 


ulūkaṁ madhyahrasvaṁ ca hrasvādiḥ syādalimpakaḥ | 

tathā kurūvake refo nirūkāraḥ prayujyate | | 121 | | 


mañjiṣṭhāyāṁ tu bhaṇḍīrī madhyahrasvā'pi paṭhyate | 

dīrghādirvṛścike'pi syādalī syādālirityapi | | 122 | | 


bukko bukkā smṛtau bukkina graiveyake'pi ca | 

khañje khoḍaśca khoraśca syāttarīstarirityapi | | 123 | | 


nāsikāyāñca nasyā'pi mathi manthāka ityapi | 

kārtasvaraṁ madhyadantyaṁ sīhuṇḍaḥ syātsihuṇḍavat | | 124 | | 


aoṣṭhyādyanto lulāyo'pi marūte'pi halantatā | 

vidyātpurūravaḥśabde rūkārasyāpi dīrghatā | | 125 | | 


syātkurūṇṭho'pi dīrghādiḥ saireye'pi ca sammataḥ | 

nālikera idanto'pi tathā dīrghadvitīyavān | | 126 | | 


kāṇḍe śaraḥ śubhaṁ kṣeme śārūḥ śavalavāṇayoḥ | 

kiṁśukaśca śukaścāpi smṛtastālavyadantyayoḥ | | 127 | | 


śūnāsuṅgasuraṅgāstu dantyatālavyayorapi | 

koṭīśaścāpyadantyastu ribhukṣaḥ svargavajrayoḥ | | 128 | | 


kinnarāśvamukhau bhinnābhinnau daityāsurādivat | 

riṣṭāriṣṭe abhinnārthe bhinnārthe ca kvacinmate | | 129 | | 


vāgmī ( gmi ? ) vālmīkimitrolkā satracchatrapatatriṇaḥ | 

saṁskartetyādisaṁyogiśabdeṣvanupayogiṣu | | 130 | | 

idaṁ tulyānta ( kṣa ) radvandvasyonnayedbhedakaṁ kvacit |

yamakādāvapītyeṣā cintā'smābhirūpekṣitā | | 131 | | 

tathā hyapaśyadadrākṣīdityatrārthe kriyāpadam | 

apaḥ payastanūkurvadityanyatra padadvayam | | 132 | | 


athauṣṭhyadantoṣṭhayavakārabhedaḥ | 


bṛndārakabrajabarāṭakabedibṛndabandārūbairibadarībiṭapān biṭaṁ ca | 

bidvadbraṇau baraṇabṛṁhaṇabodhabedhabandhūrabandhubadhirāṁśca babandha bṛddhān | | 1 | | 

belābalau bahulabāhulakān balīkaṁ bolaṁ bilaṁ balajabālakabālukāśca | 

behaddhṛhadvahalabāhanabāhubabhrubastaṁ baliṁ banabalāhakabaṅkabīthīḥ | | 2 | | 

bāleyabañjulabarāhabakān balākā bāluṅkikābakulabukkabakerūkāśca | 

bārūdabāṭabaraṭānapi bārbaṭīrabārūṇḍabaṇḍukabaraṇḍakabarbaṭīśca | | 3 | | 

bāhinībanitābedibaṇijyābāribaṇḍaram | 

bardhanībṛtrabaṭakaṁ baratrāṁ baṭukaṁ biḍam | | 4 | | 

bāsanābāsitābastrabīrabāsarabāgurāḥ | 

brīḍanīṁ bāṇinīṁ bīṇāṁ bānīraṁ bānaraṁ bacām | | 5 | | 

vihagākhyaṁ biśabdaṁ vā'pyavyayaṁ vā na veti ca | 

bārtarūkaṁ badānyaṁ vā vidyādvādyaṁ ca bādanam | | 6 | | 

atha madhyapavargīyāḥ karbaraḥ karburo'baraḥ | 

barbarī śabarīrbārūḥ sambarāḍambarāmbaram | | 7 | | 

kambalaṁ sambalerbārū śarbalā śādvalo'pi ca | 

naḍbalābelajambālaśaibālādyāśca kīrtitāḥ | | 8 | | 

kathyante'tha pavargīyabāntaśabdāśca kecana | 

gandharba kharba garbāhvajihabāpūrbaśca dūbaryā | 

rolambaḥ śataparbārbā dorvī cārvī ca darbibhṛt | | 9 | | 

kadambakādambanitambanimbavimbapralambāmbuviḍambaḍimbāḥ | 

karambaherambakuṭumbakumbāstumbī kalambī ca sa ( ka ? ) ḍambicambāḥ | | 10 | | 

jambūḥ kamburalābūśca śambaḥ śu ( ca? ) mbo'mbayā saha | 

śimbā lambā ca vā ( cā ? ) ḍambagoḍumbastambakambayaḥ | | 11 | | 


athāntasthīyavakāraḥ | | 


vinduvidrumavadānyavikramā vitta ( nda? ) vartmavikhuvikhu ( śaciva, ka ) vidyayā | 

vyāghravapravaraveravarkarā vādaro ( ? ) vasiravārūvāgurāḥ | | 12 | | 

vāmavāmanavimānavedanā vānavittavamanaṁ vilepanam | 

vātavātikavitānavartanīvartivetanavasantavṛttayaḥ | | 13 | | 

vārtāvicchittivṛttāntavitaṇḍāśca vitunnakam | 

vikaṭo vekaṭo vyuṣṭirviṣṭirviṣṭaraveṣṭanam | | 14 | | 

vallūro vallarī vallī vellitaṁ vallabho'pi ca | 

videho vigraho varho vahirvahnivihāyasaḥ | | 15 | | 

vahitraṁ vikaco vīcirvarcovañcakavācikam | 

vandhūkaṁ vīvadhaṁ vedhā vidhāvidhuvadhūvṛkāḥ | | 16 | | 

viveko varṇakaṁ veṇī vīṇāvipaṇiveṇavaḥ | 

viṣāṇaṁ vīraṇaṁ vāṇo vapā vāṣpo vapurvayaḥ | | 17 | | 

vaiśākho viśikho vādaṁ vyūdaṁ varṣma viṣaṁ vṛṣaḥ | 

viṣayaṁ varṣaṇaṁ vījaṁ vājaṁ vṛjinavarjane | | 18 | | 

vyajanaṁ vyañjanaṁ vajraṁ vaijayantī viśāradam | 

vyālavaṅgalavalmīkavīpi ( vrīhi?) lāvālhiko valī | | 19 | | 

vālo vicakilo vaṅgaṁ viḍaṅgaṁ vegavarṇanam | 

vedhasā vāsitaṁ veśavaiśyaviśrambhaveśa ( lla ? ) yaḥ  | | 20 | | 

viśvavisrastaviśikha ( pa ) vaṁśavyasanavāsavam | | 21 | | 

vāyaso vāhaso vāso vībhatso vasatirvasu | 

vidārī vaṭharo vīrūdityādyantasthavādayaḥ | | 22 | | 


athāpi madhyadantoṣṭhyāḥ kathyante kecanā'pare | 

devakaḥ sevakāvuttaprāvārāḥ prādhvaro'pi ca | | 23 | | 

tantuvāyaḥ pravarako govindaḥ śrāvaṇolvaṇam | 

adhvā madvā ( vadhvā, ka ) yuvā'tharvā maghavā kharva ( śakva ? ) parvaṇī | | 24 | | 

( dantoṣṭhyāḥ samudāhṛtāḥ ) 


avāvādividhānācca saṁprasāraṇato'pi vā | 

ityetadādayaḥ śabdā abhede'tra viniścitāḥ | | 25 | | 

aoṣṭhyadantauṣṭhyayoratra dhātvarthādiviśeṣataḥ | 

yadi syādanayoḥ kvāpi kādācitko vyatikramaḥ | | 26 | | 


athoṣmabhedaḥ | | 


atha tālavyamūrdhanyadantyānāmapi leśataḥ | 

śaṣasānāṁ viśeṣeṇa nirdeśaḥ kriyate'dhunā | | 1 | | 


śyāmākaśākaśukaśīkaraśaukaśūkaśālūkaśaṁkuśakaśaṅkaraśukla ( kra ) śu ( śa ) krāḥ | 

śauṭīraśāka ( va ? ) śakaṭāḥ śipiviṣṭaśiṣṭaśākhoṭaśāṭakaśaṭīśaṭitaṁ śalāṭuḥ | | 2 | | 

śītañca śātaśataśātanaśaṁca ( śambha ) śambaśambūkaśambaraśunā ca ( śca ? ) śivā śilīndhraḥ | 


śobhā śubhaṁ śarabhaśībharaśumbhaśambhuśvabhrāṇi śubhraśaradau śakuniḥ śakuntiḥ | | 3 | | 

śālāśilāśakulaśādvalaśāluśeluśārdūlaśūlaśavalāḥ śamalaṁ śṛgālaḥ | 

śefālikāśithilaśṛṅkhalaśīlaśailaśevālaśalyaśalaśambalaśarvalāni | | 4 | | 

śālāluśāluśaliśālmaliśuklaśuṣkaśulkāni śilpaśalabhau śalalaṁ śalākā | 

śroṇiḥ śaṇaḥ ( śaḥ, ka ) śravaṇaśoṇitaśoṇaśāṇaśreṇīśrutaśrayaṇaśūnyaśaraṇyaśaṅkāḥ | | 5 | | 

śociḥ śacīśuciśayaḥ śarūśarmaśīrṇaśrīparṇaśothaśapathaśvatha ( ya ) śaṇḍaśīḍāḥ ( śaṇdāḥ )  | 

śreyaḥ śramaḥ śamanaśodhanaśakyaśākyaśāṇḍilyaśālvalaśmīśunakāḥ śraviṣṭhaḥ | | 6 | | 

śākhāśikhāśikharaśekharaśaṅkhaśāpaśampāśifāśafaraśefaśafāḥ śikhaṇḍaḥ | 

śṛṅgāraśṛṅgaśaraśāvaśarāriśāriśārāḥ śarāvaśavaraśca śiraṁ śiraśca | | 7 | | 

śarīraśālārū ( ra ) śarārūśai ( śā ) rūśobhāñjanaśrāvaṇaśādaśūdrāḥ | 

śaniḥ śanaiḥ ślīpadaśigruśīdhuśuddhāntaśāntāḥ śitiśauryaśauṇḍāḥ | | 8 | | 

śoṭhaḥ śuṇṭhī śaṭhaḥ śreṣṭhaśvitraśrotrāṇi śarkarā | 

śakvarīśarvarīśaktiśuktiśuktāni śuṣkulī | | 9 | | 

śāntaṁ śvetaṁ śiviśyāvaśaṅkuśvayathuśākinī | 

śiṁṅkuḥ ( kkuḥ , ) śokaśca śulvaṁ ca śālīnañca śilīmukham | | 10 | | 

ślakṣṇaṁ ślāghā ca śīghrañca śikyaṁ śraddhā ca śiṁśapā | 

śyonākaḥ śūraṇaḥ śrāṇā śikṣā śyāmā ca śevadhiḥ | | 11 | | 


uśīrakāśmīrakakiṁśukāṁśukaṁ kiśorakiṁśārūkaśerūkauśikam | 

jalāśayāśokakṛśānukāśyapā yaśaḥ piśaṅgāśmapiśācaraśmayaḥ | | 12 | | 

niśāntaveśantaviśālapeśalaṁ bileśayāśvatthaniśīthaviṁśatiḥ | 

viśaṅkaṭaścānuśayāśayāśrayāḥ sahopaśalyā'śanakāśitāśvinaiḥ | | 13 | | 

niśitaṁ piśitaṁ praśnaṁ ( śnaḥ ) piśuno daśano'pi ca | 

uśanā laśunaṁ veśma kaśmalaṁ viśvamaśvavat | | 14 | | 

ṛśyāvaśyāyaviśikhaviśākhāviśikhāṁ ( pāṁ ) śavaḥ | 

viśadaḥ pāśakaḥ pārśvaṁ viśrāmaśceśvaro'śaniḥ | | 15 | | 


īśaprakāśakuśakeśavikāśakāśamākāśakīśakapiśāniśapāśapeśi | 

triṁśāṁśatādṛśadṛśaḥ sadṛśo vināśakīnāśakarkaśadiśo daśadeśadāśāḥ | | 16 | | 

krośāśulomaśapalāśaniveśaleśakleśapraveśapariveśyaviśaśca veśaḥ | 

parśuḥ paśuḥ paraśuraṁśurūpāṁśupāṁśunistriṁśadaṁśavivaśā maśavaṁśaviṁśāḥ | | 17 | | 

vāliśaḥ kuliśo rāśirvarāśirvaḍiśo bhṛśam | 

apabhraṁśaḥ puroḍāśo vimiśro'śriranekaśaḥ | | 18 | | 

darśaḥ sparśaḥ spaśo'marśaḥ karśo vāśāniśe kaśā | 

āśādaśorvaśīkāśīviniveśāḥ pratiṣkaśaḥ | | 19 | | 


śaurirmurārau śiva eva śarvaḥ śūraḥ samarthe zhaṣa eva śālaḥ | 

śamaḥ praśāntau śakalaṁ ca khaṇḍe śakṛtpurīṣe'jagare ca śīraḥ | | 20 | | 

mūrddhanyajyeṣṭhayorvaśyaḥ kariṇyāñca vaśā'śruṇi | 

aśraṁ vede ca karṇe ca śrutirdāśaśca dhīvare | | 21 | | 


śiṁśapā śāśvataṁ śvaśrūḥ śvaśuraḥ śiśiraḥ śiśuḥ | 

śiśnāśaśaśmaśānāni śaśī śaśvat kuśeśayam | | 22 | | 

śukaśimbiśca kāśīśastathā śītaśivo'pi ca | 

tālavyaśadvayayutāḥ kiyanto'mī pradarśitāḥ | | 23 | | 


tālavyā api dantyāśca śambaśambalaśūkarāḥ | 

raśanā'pi ca jihvāyāṁ śṛgālaḥ kalaśo'pi ca | | 24 | | 


āśvāsaḥ śāsanaṁ śāstraṁ śastraṁ śāstā śarāsanam | 

tālavyānantaraṁ dantyaiḥ śabdāḥ kecidudīritāḥ | | 25 | | 


ṣaṭ ṣaṇḍaḥ ṣaṣṭikā ṣaṣṭiḥ ṣodā ṣoḍaṁśca ṣoḍaśa | 

ṣālavaścāpi ṣaṇḍālī ṣukkiḥ ṣkambhirvipūrvikā | | 26 | | 


viṣvakniṣaṅgo'pi ca bhūṣaṇeṣaṇaṁ pāṣāṇaroṣāṇaviṣāṇabhīṣaṇam | 

pāṣaṇḍakūṣmāṇḍaniṣekamūṣikaṁ gaveṣitaṁ niṣkramadūṣmeṣikam | | 27 | | 


puṣpābhiṣekauṣadhayoṣidīṣadeṣyat turāṣāḍ viṣuvanniṣedhaḥ | 

duḥṣedhabhaiṣajyakaṣāyapauṣaṇaṁ hṛṣīkamīrṣyā ca viṣādavarṣaṇe | | 28 | | 


roṣaṇo varṣmabhīṣmoṣmaniṣādāṣādagoṣpadam | 

abhiṣaṅgo niṣaṅgaśca vu ( śu ? ) ṣkavārdhuṣiko dṛṣat | | 29 | | 

dūṣikā caṣakaḥ preṣyo bhāṣyaṁ ca dhiṣaṇeṣaṇe | 

pṛṣataḥ pariṣat parṣat tuṣāroṣaramarṣaṇam | | 30 | | 

vāstoṣpatirdiviṣado duṣpīḍañca vahiṣkṛtam | 

niṣkuṭaṁ niṣka ( kiṣku ? ) mastiṣkaṁ puṣkaraṁ duṣkaroṣarau | | 31 | | 

turūṣkamuṣkaviṣkambhaniṣkaniṣkalapuṣkalam | 

vastiṣkaṁ vaṣkaniṣḥpāvajyeṣṭhaniṣkakaviṣvaṇam | | 32 | | 


peyūṣayūṣapīyūṣagaṇḍūṣāṅgūṣavipraṣaḥ | 

vātarūṣo'ta ( ṭa ) rūṣaśca prāvṛṭpaurūṣapūrūṣāḥ | | 33 | | 

hanūṣaḥ kalmaṣaḥ pū ( 'rū ) ṣo'bhyuṣasnu ( sū ) ṣā manīṣayā | 

heṣā hreṣā jigīṣā ca snuṣā nikaṣayā saha | | 34 | | 

rohiṣo mahiṣonmeṣapramoṣāmiṣamāriṣāḥ | 

u ( ka ) lmāṣoṣṇīṣakulmāṣamāṣameṣamiṣaṁ mṛṣā | | 35 | | 

kilviṣaṁ kaluṣaṁ cāṣastāviṣaṁ viṣam | 

taviṣī trapuṣī roṣatṛṣātoṣatuṣatviṣaḥ | | 36 | | 

abhilāṣo bhṛ ( bha ) ṣo bhreṣaḥ purūṣavyatiṣeṣavaḥ | 

mañjūṣā nikaṣā dveṣo doṣaḥ koṣaḥ kaṣaḥ kṛṣiḥ | | 37 | | 

uṣā buṣavṛṣavyoṣaveṣāstarṣabhūṣarṣayaḥ | 

harṣo varṣaśca saṁharṣaḥ karṣaḥ karṣūḥ pruṣaḥ pluṣaḥ | | 38 | | 

ambarīṣaṁ karīṣaṁ ca tarīṣaṁ ca purīṣavat | 

niṣḥpeṣo'lambuṣaḥ pauṣo ghoṣaḥ śeṣaḥ falaṅkaṣaḥ | | 39 | | 


śīrṣa śirīṣaṁ śuṣiraṁ śleṣaḥ śleṣmā ca śemuṣī | 

viśeṣaḥ śoṣaṇaṁ śaṣpaṁ śiṣyaśailūṣaśauṣkalāḥ | | 40 | | 


tālavyaśādayaḥ proktāḥ kathyante dantyasādayaḥ | | 41 | | 

suṣūtiḥ suṣamā sarpiṣṭaraṁ cāpi suṣuptakam | 

suṣīmaṁ ca suṣeṇaśca suṣandhiḥ sarṣapo'pi ca | | 42 | | 


tālavyāntāśca sū ( du ) ṣpāśaśī ( śa ) ṣpāśavṛṣadaṁśakāḥ | | 43 | | 

( tālavyāntāśca mūrddhanyāḥ ) iti mūrddhanyanirdeśaḥ | 


sārthaḥ sudhāsalilasundarasinduvārasindūvārasindūrasāndrasikatāsitasetusūtāḥ | 

sālūrasūrasarakasvarūsaurisūrismerasmarāḥ samarasārasamīrasīrāḥ | | 44 | | 

sauvīrasāgarasaritsutasārameyāḥ saṁvitsamitsakalasihlakasauvidallāḥ | 

sādaḥ sadā sapadi sūdasadaḥsaraṇḍāḥ saṁvedaḥ svaraḥ savanasīvanasatrasūtram | | 45 | | 

svāmī samaḥ samayasāmaga ( ja ) sāmidhenīsomāḥ samūhasamavāyasamudrasāma | 

sīmantasīmasimasūmasamānasūdya ( tya ) ḥ sūkṣmaṁ samūdasaraṭasvanāsānusūnuḥ | | 46 | | 

sthālaḥ sṛṇiḥ saraṇisārathisikya ( kta ) sakthisikthāḥ samūhanasamājasamīkasūryāḥ | 

svairaṁ saraḥ sacivasūcanasūcisavyasevyāni saptasadanasyadasupasarpāḥ | | 47 |  

sāyaṁ smitaṁ sāyakasaṅkuseṭusindhusvara ( ja ) stavasamitsahadevasargāḥ | 

sekasrajau sevakasevasantaḥ sattvaṁ ca sātiśca sakhā sukhaṁ ca | | 48 | | 

sanātanasyandanasādhanāni saṁskārasaireyakasarjasarpiḥ | 

sasāvarau sūnṛtasaṅkulau ca sarva ca sākṣī savitā ca sṛkvaṇī | | 49 | | 

sairandhrī ca sinīvālī sāraṅgaḥ svapnasāmpratam |

snāyuḥ snehaḥ snuhī saṅghaḥ saraghā saurabhaṁ sabhā  | | 50 | | 


bāsarāsārakāsārakesaratrasarāsurāḥ | 

vesavāraḥ parisaro masūrakusumāsanāḥ | | 51 | | 

prasādāpasadāsandīvyāsaṅgāsravadasyavaḥ | 

prasūnaṁ prasavo lāsyamāsyaṁ prasabharāsabhau | | 52 | | 

avasāyaḥ kisalayaṁ kusūlaṁ ca vikasvaram | 

masṛṇaṁ prāsanī ( no ko ) vāsī bhasmākasmikaghasmarāḥ | | 53 | | 

amāvāsyā pratisaraḥ rasaro'vasaro'pi ca | 

vasantaśca prasāraśca masāraśca rasāñjanam | | 54 | | 

vasudhāvyavasāyāstavasanavyasanāni ca | 

tamisraṁ vāsraghasrosrājasravisrambhavāsitāḥ | | 55 | | 


kailāsalālasakilāsavilāsalāsakārpāsahāsakṛkalāsanivāsarāsam |

nyāsāṁsabhāsamasikīkasakaṁsahaṁsadhvaṁsabhrakuṁsapanasāsuvasuprayāsāḥ | | 56 | | 

niryāsaprāsavītaṁsottaṁsālasamalīmasāḥ | 

kumbhīnasastāmarasaṁ vāsaścamasacikvasau | | 57 | | 

vyāsāvabhāsadivasasurasāvāsavāyasāḥ | 

vāhasaḥ paṭṭiso ghāsavāsāsimisipukvasāḥ | | 58 | | 


mṛtsācikitsāpsaraso bubhutsurvidhitsitaṁ matsaravatsaraṁ ca | 

vātsyāyanotsāraṇamatsyaditsugutsotsavotsāhavivitsukutsāḥ | | 59 | | 

kṛtsnaṁ ca lipsurūtsṛjyamutsanirbhatsanotsmayāḥ | 

vībhatsā'bhīpsitotpitsusamutsekotsukā api | | 60 | | 


saṁsārasārasasarīsopasasyasāsnāsārasvatāni sarasī ca samañjasaṁ ca | 

svasrā ca sāhasasahasrasahaḥ samāsāḥ sāmastyasaṁsaraṇasīsakammatāni | | 61 | | 

sasyakaḥ sādhvasaṁ saṅkasukaḥ sārasanaṁ tathā | 

amī dantyadvayopetā ūṣmabhede'tra darśitāḥ | | 62 | | 


atha liṅgabhedaḥ | 


ākāśakāśakuliśāṅkuśakośakeśakāśīśakīkasakuśāḥ kaṇiśopavāsau | 

karpāsaveśavaḍiśāṁśa ( sa ) vataṁsataṁ ( haṁ ) sapīpāsa ( yūṣa ) kaṁca ( sa ) rasamāṁsavisopadaṁśāḥ | 

niryāsarāsacamasodyamapi ( ci ) kvasāni santānaśaṅkhasukhasaindhavasaṅgamāni | 

saudhaśmaśānaśayanāśa ( sa ) naśūkaśalyaśūlāni śuklaśafaśefasamīpaśaṇḍāḥ | | 2 | | 

svānaṁ śinaṁ kisalayaṁ śakaṭo vasantaveśantaśeṣaśakalāḥ śakara ( saraka ) śvapuccham | 

puṣpaṁ saṭaḥ saraṭasūrpasṛpāṭaśaṅkuśa ( sa ) ṅkarāsaṁkramaśarāvasalāśvalāpāḥ ( śalāḥ salomāḥ ) | | 3 | | 

āsāravāsaravaśīraśarīraśīraśo ( so ) śiraśekharaśarāḥ śikharaṁ tuṣāraḥ | 

saṁsāraśāraśiśirāṇi sarāsanāśca kāsārakesarakukundarakandarāṇi | | 4 | | 

koṭīrakoṭarakaḍaṅgarasaṅgarāṇi kṣīrākṣarādharayugandharakandharāṇi | 

dhīrāndhakārasavihārasutā ( nā ) ranārakenārakūvaraniṣadvaragahvarāṇi | | 5 | | 

kandā ( kā ) rūdārūdaratomaracāmarāṇi hiṇḍīrajīravarapiñjarapañjarāṇi | 

mañjīramañjirakaṭhiñjarapārabāraprāvāraveragaravāgaranāgarāṇi | | 6 | | 

sauvīrasaṅkaramadārapadārapaurapāṭīravārdaradurodaraśambarāṇi | 

āḍambarāmbarasanūpurakarṇapūrakarpūrapārṣara ( parpara ) sakarparakūrparāṇi | | 7 | | 

dhārāṅkurapratisarāvasaraprakārasītkārasīkaranikāramasārasārāḥ | 

kāntāratāratimirāntaratū ( dū ) ratīrapaṅkārakārasamarājiravesavārāḥ | | 8 | | 

añgāramantharaparamparaviṣṭarāṇi sindūrapuṣkaramarūṣkaraniṣkamuṣkam | 

śṛṅgārahārajaṭharoṣaragaṇḍaśailakīlālakīlakabalāni kalāpako ( pū ) lam | | 9 | | 

śīlapravālavalayopalamūlakāni kaṅkālamaṅgalahalāhalacakravālam | 

kolāhalaṁ halakutūhalakālakūṭakiṭṭālasālakalalāni khalaṁ khalīnam | | 10 | | 

tūlāṅgulotpalapalālatamālamālasambālanālamalakāmalakuṇḍalāni | 

lāṅgūlalāṅgalakapolakapāka ( la ) pālajambālajālapaṭalālakajāṅgalāni | | 11 | | 

vidalaṁ kadalaṁ bhālaṁ kamalaṁ talinaṁ talam | 

mālakaṁ tilakaṁ tailaṁ palalaṁ palvalaṁ fa ( pa ) lam | | 12 | | 

pulakaṁ falakaṁ kālaṁ pulinaṁ nalinaṁ nalam | 

malayaṁ pralayaṁ mohaṁ lohitaṁ musalaṁ salam | | 13 | | 

caṣālaṁ śavalaṁ śalkaṁ kiñjalkaṁ valkabalkale | 

kulakaṁ kūlakaṁ kolaṁ kholakaṁ cāvacūlakam | | 14 | | 

ardharcakūrcakavacāni nikuñjakuñjapuñjadhvajā brajala ( na ) tāmbujabhūrjatūryāḥ | 

kandāspadadravavinītavitānavittapīnopanītanavanītasuvarṇacūrṇāḥ | | 15 | | 

bhāvāparātta ( hra ) palitavratavṛttakuntapiṣṭāmbumeṣavṛṣṇāni samūṣakāni | 

utkocakukkuṭabiṭā biṭapaḥ kuṭaśca vajraṁ dhanuśca bakamecakacakrapīṭhāḥ | | 16 | | 

viḍaṅgakāliṅgamṛdaṅgaśṛṅgavarāṅgabārāṅganidāghasaṅghāḥ | 

bhālaṅga ( bhālāṅka ) varcaskabalīkavakttaṁ chatraṁ sahasrāvyayamadhyamaṁ ca | | 17 | | 

muhūrtamudyānabhagābdamānasiṅghāṇakodyogaparāgapūgāḥ | 

vātāyanairāvatahastamustabustā vya ( bha ) yaṁ mastakamustake ca | | 18 | | 

koṣṭhaḥ prakoṣṭhaḥ kamaṭho makuṣṭhaḥ śikhaṇḍakodaṇḍapicaṇḍapiṇḍāḥ |

kūṣmāṇḍakāraṇḍakaraṇḍakuṇḍā baraṇḍabārūṇḍaśaraṇḍaśauṇḍāḥ | | 19 | | 

bhaṇḍāṇḍakāṇḍāni taraṇḍagaṇḍagāṇḍīvamaṇḍāni ca gāṇḍivaṁ ca | 

prakāṇḍadaṇḍāvapi khaṇḍaṣaṇḍau satāṇḍavaṁ maṇḍapataṇḍakaṁ ca | | 20 | | 

karakakorakapāṭakanāṭakaṁ kaṭakakaṅkaṭakandukamodakam | 

narakaṭaṅkakuṭīrakaṁ stavakapaṅkakaraṅkakarīrakam | | 21 | | 

kṣurakapakṣakahārakahīrakaṁ priyakarokakaḍaṅkakavacchadam | 

kakudadohadabṛndagudārbudaṁ kumudatoyadakundakusīdakam | | 22 | | 

naladapāradakuṭṭimadaivataṁ rajatadaivadinārvaṭakarvaṭam | 

kuṇaka ( pa ) dīpakakañcukavañcukaṁ kramukabālakabolakakīlakam | | 23 | | 

pinākapiṇyākakirīṭakūṭakirāṭaśṛṅgāṭakakaṇṭakāni | 

aṣṭāpadaṁ pātakapārśvahemabhrāṣṭraṁ ca rāṣṭraṁ ca makho mukhaṁ ca | | 24 | | 

valmīkavarṇakapiṭārgaṭavimbavaprakaupīnababhrunidhanāni dhanaṁ nidhānam | 

dyūtāmbarīṣacaṣakāyudhagūthayūthaprothāni tīrthaharicandanakuṅkumāni | | 25 | | 

pragrīvagomayakavāṭapaṭāḥ paṭolaprāntāyutaprayutabhūtaśatāśataṅkāḥ | 

sneho gṛhaṁ mahimahemahimāḥ sapucchatāpicchakacchapaṭā ( paṇavāḥ ) paṭahārmadharmāḥ | | 26 | | 


stambhaḥ śubhaṁ kakubhakaustubhajambhadhūpastūpāpajāpakutapāni tipaḥ sadīpaḥ | 

dvīpolapau lavaṇakaṅkaṇavākṣu ( cāṭu ) madhyakṣemodyamāni dhamanaudanajīvanāni | | 27 | | 

sūtraṁ savastramu ( su ) khanetrapavitrapatrapātrīvaśādravaharidravavardhrarandhrāḥ | 

sthānaṁ kabandhukusumaplavalomagulmakṣaumāva ( nu ) mānaśatamānavimānagulfāḥ | | 28 | | 

taḍāgaṁ nigaḍaṁ nīḍaṁ naḍaṁ kṣveḍitamulmukam | 

māsamāṣakapadyāni varhagehendhanāni ca | | 29 | | 

laśunaṁ lāñchanaṁ grāmamanīkaṁ ghāsamānakam | 

yauvanaṁ pavikaṁ hāvaṁ pārāvārordhvagairikam | | 30 | | 

āmiṣaṁ muṣalaṁ māṣaṁ yūṣaṁ varṣa ca dūṣaṇam | 

bhūṣaṇaṁ nikaṣaḥ karṣaḥ kaṣāyo viṣamauṣadham | | 31 | | 

karīṣakārṣāpaṇavāravāṇavāṇabraṇadroṇaraṇāḥ purāṇaḥ | 

bhāṇaḥ kiṇaḥ ka ( ko ) ṅkaṇakoṇaśāṇāḥ satoraṇaghrāṇaparīraṇāśca | | 32 | | 

jīvātukustumburūvāstukambukaserūśīdhurmadhu sindhu ( sīdhu ) sānu | 

kamaṇḍalurjānu palāṇḍu hiṅgu sthāṇustathāṇustitauḥ sajantuḥ | | 33 | | 

varaṇaṁ maraṇaṁ loṣṭaṁ prasthaṁ kulmaṁ ( lfaṁ ) sapallavam | 

puṁnapuṁsakaśabdānāṁ racaneyaṁ suniścitā | | 34 | | 

kāmaṁḥ kukūlabalamolakusumbhasāramitradhruvāḥ kuśadurodarakukṣaśuktāḥ | 

diṣṭādharārdhamalakuṇḍalapuṇḍarīkā ṛkṣyākṣasatvapiṭharāgrayugālakāni | | 35 | | 

nandanaṁ vṛjinodvegasvajīvaughāśca ( śva , ) rohitam | 

liṅgavyasthāsahitāḥ śabdāḥ kecitpradarśitāḥ | | 36 | | 


bhallātakaṁ kuvalamāmalakaṁ mṛṇālapātrapraṇālakalaśadakamaṇḍalāni | 

bāṭaṁ kavāṭapuṭadāḍīmakandalāni vidyādvibhītakaharītakapaurūṣāṇi | | 37 | | 

kapālaṁ śalalaṁ peṭaṁ kaṭāhaṁ pi ( vi , ) ṭakaṁ kaṭam | 

vaṭaṁ taṭaṁ maṭhaṁ tāḍaṁ khanadīvadudīratam | | 38 | | 


dhastūrakandaraviṣāṇaviḍaṅgatālajambhāḥ kuthapratisarārgalaśṛṅkhalāśca | 

mustasfuliṅganakharān saha mandireṇa sandarśitāḥ katipaye nipuṇaiśca māvat | | 39 | | 


gaṇḍūṣavartakabarāṭakahāra ( la ) kīra ( la ) vrīḍāḥ saṭaḥ saṭarako ( saraṭakro ) baraṭaḥ saśṛṅgaḥ | 

utsaṅgagarbhabhujajāgaragarjavāṇājvālādayaḥ sarabhasaḥ kṛsaraśca māvat | | 40 | | 


vetaso vṛścikaḥ sāraḥ śafaraḥ śalya ( lla ) ko ghaṭaḥ | 

śāṭakīṭau kaṇastūṇaḥ kathitāśca nadīsamāḥ | | 41 | | tri. li. 48.

vaḍiśaṁ tāḍakaṁ tāḍaṁ kroḍaṁ nīḍaṁ ca pāṭalam | 

laṭaṁ ( kṣaṁ ) baṇijyamanduraṁ rasanaṁ viśvamargalam | | 42 | | 

napuṁsakatve'pyetacca mālāvat parikīrtitam | 


ṣaṣṭhyāḥ parā surā śālā senā cchāyā niśā'pi ca | | 43 | | pā.2.4.25 

strītve'pi vanavaccaitat syānnadīvadathocyate | 

āsthānaṁ nagaraṁ sthānaṁ sthālaṁ ca paṭalaṁ puram | | 44 | | 


śrīsāhasāṅkaracitapramukhāsu gadyapadyaprabandharacanāsu vitanvataiva | 

vyutpattimujjvalatamāṁ paramāṁ ca śaktimullāsitā jagati yena sarasvatīyam | | 45 | | 

niḥśeṣavaidyakamatāmbudhipāradṛśvā śabdāgamāmburūhakhaṇḍaraviḥ kavīndraḥ | 

yatnānmaheśvara imāṁ niramātprakāmamālocyatāṁ sukṛtinastadasāvanarghāḥ | | 46 | | 

nāmapārāyaṇoṇādinirūktoktairvikalpitaḥ | 

śabdavarṇavidhiścātaḥ sandarbho hyeṣa sādhubhiḥ | | 47 | | 

kartuṁ cetaścamatkāraṁ satāṁ hartuṁ viparyayam | 

saṁśayaṁ ca nirākartumayamasmatpariśramaḥ | | 48 | | 

chando'nuprāsayamakaśleṣacitreṣu nirṇayaḥ | 

eṣvevāsyopayogaśca kaviturjñātureva ca | | 49 | | 


iti śrīsakalavaidyarājacakramuktāśekharasya padyagadyavidyānidheḥ śrīmanmaheśvarakṛtau viśvaprakāśe śabdabhedaprakāśaḥ parisamāptaḥ | |